वांछित मन्त्र चुनें

अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः । वि कोशं॑ मध्य॒मं यु॑व ॥

अंग्रेज़ी लिप्यंतरण

abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ | vi kośam madhyamaṁ yuva ||

पद पाठ

अ॒भि । द्यु॒म्नम् । बृ॒हत् । यशः॑ । इषः॑ । प॒ते॒ । दि॒दी॒हि । दे॒व॒ । दे॒व॒ऽयुः । वि । कोश॑म् । म॒ध्य॒मम् । यु॒व॒ ॥ ९.१०८.९

ऋग्वेद » मण्डल:9» सूक्त:108» मन्त्र:9 | अष्टक:7» अध्याय:5» वर्ग:18» मन्त्र:4 | मण्डल:9» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (द्युम्नम्) दीप्तिवाला (बृहत्, यशः) बड़े यशवाला (इषस्पते) हे ऐश्वर्य्यों के पति परमात्मन् ! (अभि, दिदीहि) आप हमको ऐश्वर्य्य प्रदान करें। (देवयुः) दीप्ति को प्राप्त (देव) दिव्यस्वरूप परमात्मन् ! (मध्यमम्, कोशम्) अन्तरिक्षकोश को (वि, युव) आप हमें विशेषरूप से समाश्रित करें ॥९॥
भावार्थभाषाः - इस मन्त्र में परमपिता से ऐश्वर्य्यप्राप्ति की प्रार्थना की गई है कि हे परमात्मन् ! आप ऐश्वर्य्यरूप सम्पूर्ण कोषों के पति हैं, कृपा करके हमें भी विशेषरूप से सम्पत्तिशील बनावें ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (द्युम्नं) दीप्तिमत् (बृहद्यशः) बृहद्यशोयुक्तमैश्वर्यं (इषस्पते) हे ऐश्वर्यपते परमात्मन् ! (अभि, दिदीहि) मह्यं ददातु (देवयुः) दीप्तिमान् (देव) हे दिव्यरूप ! (मध्यमं, कोशं) अन्तरिक्षकोशं (वि, युव) विशेषेण मया योजयतु ॥९॥